A 150-8 Kālīkulakrama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/8
Title: Kālīkulakrama
Dimensions: 20 x 8.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5187
Remarks:
Reel No. A 150-8 Inventory No. 29462
Title Kālīkulakrama
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 8.5 cm
Folios 33
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Date of Copying NS 894
Place of Deposit NAK
Accession No. 5/5187
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
bahusiddhisamākīrṇṇe śmaśāne karavīrake ||
taṃtrīra (!) gaṇāḥ sar(2)vve mahāhallolahuṃkṛte ||
nivarttita mahācakre, yoge tridaśaḍāmare ||
mahāvṛnde rahāsphāraga(3)ṇaḍākinī(‥)cite (!) ||
brāhmyādyā mātaraś cāṣṭau kṣetreśo bhairavādayaḥ ||
gaṇeśā baṭukāṃ (!) siddhā mā(4)tṛcakre tu melke ||
śrīnāthādigaṇās sarvve, vīranāthāvatārite ||
siddhināthāvakāśena santoṣitaku(5)leśvaraḥ || (fol. 1v1–5)
End
anākhyā ca mahābhāṣā, guhyakālī jayā parā ||
siddhilakṣmīr viśvalakṣmīḥ mahāpratyaṃgirā (3) smṛtā ||
sundarī tripurā cāru, ugracaṇḍā prakāśinī ||
vibhinnā bahudhā jātā, nānābhedasamāśritāḥ (!) (4) ||
ekā sā vahurupā ca, jānīyād divyacakṣuṣā ||
sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ (!) ||
a(5)nuṣṭhānarataḥ sarvvaṃ, siddhibhāgī bhaved dhruvaṃ || || (fol. 33r2–5)
Colophon
iti śrīśrotasi śiracchede mahākaravīrajā(6)ge (!) parātantre kālikulakramaṃ (!) samāptam (!) || || saṃ 894 mārggasira kṛṣṇa ṣaṣṭhī śaniścaravāra thva (7) kunhu sidhayakā julo || || śubham astu sarvvadā kālam || || ❁ || || bhavāṇī (!) bhavāṇī (!) bhavāṇī (!) (fol. 33r5–7)
Microfilm Details
Reel No. A 150/8
Date of Filming 10-10-1971
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r
Catalogued by MS/SG
Date 05-05-2006
Bibliography