A 150-8 Kālīkulakrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/8
Title: Kālīkulakrama
Dimensions: 20 x 8.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5187
Remarks:


Reel No. A 150-8 Inventory No. 29462

Title Kālīkulakrama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 8.5 cm

Folios 33

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 894

Place of Deposit NAK

Accession No. 5/5187

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||  ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake ||

taṃtrīra (!) gaṇāḥ sar(2)vve mahāhallolahuṃkṛte ||

nivarttita mahācakre, yoge tridaśaḍāmare ||

mahāvṛnde rahāsphāraga(3)ṇaḍākinī(‥)cite (!) ||

brāhmyādyā mātaraś cāṣṭau kṣetreśo bhairavādayaḥ ||

gaṇeśā baṭukāṃ (!) siddhā mā(4)tṛcakre tu melke ||

śrīnāthādigaṇās sarvve, vīranāthāvatārite ||

siddhināthāvakāśena santoṣitaku(5)leśvaraḥ || (fol. 1v1–5)

End

anākhyā ca mahābhāṣā, guhyakālī jayā parā ||

siddhilakṣmīr viśvalakṣmīḥ mahāpratyaṃgirā (3) smṛtā ||

sundarī tripurā cāru, ugracaṇḍā prakāśinī ||

vibhinnā bahudhā jātā, nānābhedasamāśritāḥ (!) (4) ||

ekā sā vahurupā ca, jānīyād divyacakṣuṣā ||

sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ (!) ||

a(5)nuṣṭhānarataḥ sarvvaṃ, siddhibhāgī bhaved dhruvaṃ ||   || (fol. 33r2–5)

Colophon

iti śrīśrotasi śiracchede mahākaravīrajā(6)ge (!) parātantre kālikulakramaṃ (!) samāptam (!) ||  ||  saṃ 894 mārggasira kṛṣṇa ṣaṣṭhī śaniścaravāra thva (7) kunhu sidhayakā julo ||  || śubham astu sarvvadā kālam ||  || ❁ ||  || bhavāṇī (!) bhavāṇī (!) bhavāṇī (!) (fol. 33r5–7)

Microfilm Details

Reel No. A 150/8

Date of Filming 10-10-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by MS/SG

Date 05-05-2006

Bibliography